Original

न भुषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि ।निर्भुषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ २८ ॥

Segmented

न भूषण-अर्थः मम संप्रति इति सा दिक्षु चिक्षेप विभूषणानि निर्भूषणा सा पतिता चकाशे विशीर्ण-पुष्प-स्तबका लता इव

Analysis

Word Lemma Parse
pos=i
भूषण भूषण pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संप्रति सम्प्रति pos=i
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
विभूषणानि विभूषण pos=n,g=n,c=2,n=p
निर्भूषणा निर्भूषण pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
चकाशे काश् pos=v,p=3,n=s,l=lit
विशीर्ण विशृ pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
स्तबका स्तबक pos=n,g=f,c=1,n=s
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i