Original

संचिन्त्य संचिन्त्य गुणांश् च भर्तुर् दीर्घं निशशवास तताम चैव ।विभूषश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ २७ ॥

Segmented

संचिन्त्य संचिन्त्य गुणान् च भर्तुः दीर्घम् निशश्वास तताम च एव विभूषण-श्री-निहिते प्रकोष्ठे ताम्रे कर-अग्रे च विनिर्दुधाव

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
संचिन्त्य संचिन्तय् pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
तताम तम् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
विभूषण विभूषण pos=n,comp=y
श्री श्री pos=n,comp=y
निहिते निधा pos=va,g=m,c=7,n=s,f=part
प्रकोष्ठे प्रकोष्ठ pos=n,g=m,c=7,n=s
ताम्रे ताम्र pos=a,g=n,c=7,n=s
कर कर pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
pos=i
विनिर्दुधाव विनिर्धू pos=v,p=3,n=s,l=lit