Original

सा र्दोअनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः ।पपात शीर्णाकुलहारयष्टिः फलातिभाराद् इव चूतयष्टिः ॥ २५ ॥

Segmented

सा रोदन-आरोषित-रक्त-दृष्टिः संताप-संक्षोभित-गात्र-यष्टिः पपात शीर्ण-आकुल-हार-यष्टिः फल-अति भारात् इव चूत-यष्टिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
रोदन रोदन pos=n,comp=y
आरोषित आरोषय् pos=va,comp=y,f=part
रक्त रक्त pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
संताप संताप pos=n,comp=y
संक्षोभित संक्षोभय् pos=va,comp=y,f=part
गात्र गात्र pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
शीर्ण शृ pos=va,comp=y,f=part
आकुल आकुल pos=a,comp=y
हार हार pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
अति अति pos=i
भारात् भार pos=n,g=m,c=5,n=s
इव इव pos=i
चूत चूत pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s