Original

श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात ।प्रगृह्य बाहू विरुराव चोच्चैर् हृदीव दिग्धाभिहता करेणुः ॥ २४ ॥

Segmented

श्रुत्वा ततो भर्तरि ताम् प्रवृत्तिम् स वेपथुः सा सहसा उत्पपात प्रगृह्य बाहू विरुराव च उच्चैस् हृदि इव दिग्ध-अभिहता करेणुः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
ततो ततस् pos=i
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
वेपथुः वेपथु pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सहसा सहसा pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
प्रगृह्य प्रग्रह् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
विरुराव विरु pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
इव इव pos=i
दिग्ध दिग्ध pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
करेणुः करेणु pos=n,g=f,c=1,n=s