Original

स तु त्वदर्थं गृहवासम् ईप्सन् जिजीविषुस् त्वत्परितोषहेतोः ।भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ २३ ॥

Segmented

स तु त्वद्-अर्थम् गृह-वासम् ईप्सन् जिजीविषुः त्वद्-परितोष-हेतोः भ्रात्रा किल आर्येण तथागतेन प्रव्राजितो नेत्र-जल-आर्द्र-वक्त्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गृह गृह pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
ईप्सन् ईप्स् pos=va,g=m,c=1,n=s,f=part
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
परितोष परितोष pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
किल किल pos=i
आर्येण आर्य pos=a,g=m,c=3,n=s
तथागतेन तथागत pos=n,g=m,c=3,n=s
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
नेत्र नेत्र pos=n,comp=y
जल जल pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s