Original

मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् ।न स त्वद् अन्यां प्रमदाम् अवैति स्वचक्रवाक्या इव चक्रवाकः ॥ २२ ॥

Segmented

मा स्वामिनम् स्वामिनि दोषतो गाः प्रियम् प्रिय-अर्हम् प्रिय-कारिणम् तम् न स त्वद्-अन्याम् प्रमदाम् अवैति स्व-चक्रवाक्याः इव चक्रवाकः

Analysis

Word Lemma Parse
मा मा pos=i
स्वामिनम् स्वामिन् pos=n,g=m,c=2,n=s
स्वामिनि स्वामिनी pos=n,g=f,c=8,n=s
दोषतो दोष pos=n,g=m,c=5,n=s
गाः गा pos=v,p=2,n=s,l=lun_unaug
प्रियम् प्रिय pos=a,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अन्याम् अन्य pos=n,g=f,c=2,n=s
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
अवैति अवे pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
चक्रवाक्याः चक्रवाकी pos=n,g=f,c=5,n=s
इव इव pos=i
चक्रवाकः चक्रवाक pos=n,g=m,c=1,n=s