Original

युवापि तावत् प्रियदर्शनोऽपि सौभाग्यभाग्व्याभिजनान्वितोऽपि ।यस् त्वां प्रियो नाभ्यचरत् कदा चित् तम् अन्यथा यास्यतिकातरासि ॥ २१ ॥

Segmented

युवा अपि तावत् प्रिय-दर्शनः ऽपि सौभाग्य-भाग्य-अभिजन-अन्वितः ऽपि यः त्वाम् प्रियो ना अभ्यचरत् कदाचिद् तम् अन्यथा यासि अति कातरा असि

Analysis

Word Lemma Parse
युवा युवन् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तावत् तावत् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सौभाग्य सौभाग्य pos=n,comp=y
भाग्य भाग्य pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
ना pos=i
अभ्यचरत् अभिचर् pos=v,p=3,n=s,l=lan
कदाचिद् कदाचिद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
यासि या pos=v,p=2,n=s,l=lat
अति अति pos=i
कातरा कातर pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat