Original

इत्य् एवमादि प्रियविप्रकुता प्रियेऽन्यद् आशङ्क्य च सा जगाद ।संभ्रान्तम् आरुह्य च तद् विमानं तां स्त्री सबाष्पा गिरम् इत्य् उवाच ॥ २० ॥

Segmented

इति एवमादि प्रिय-विप्रयुक्ता प्रिये अन्यत् आशङ्क्य च सा जगाद संभ्रान्तम् आरुह्य च तत् विमानम् ताम् स्त्री स बाष्पा गिरम् इति उवाच

Analysis

Word Lemma Parse
इति इति pos=i
एवमादि एवमादि pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
विप्रयुक्ता विप्रयुज् pos=va,g=f,c=1,n=s,f=part
प्रिये प्रिय pos=a,g=m,c=7,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
आशङ्क्य आशङ्क् pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
संभ्रान्तम् सम्भ्रम् pos=va,g=n,c=2,n=s,f=part
आरुह्य आरुह् pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
बाष्पा बाष्प pos=n,g=f,c=1,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit