Original

सा भर्तुर् अभ्यागमनप्रतीक्षा गवाक्षम् आक्रम्य पयोधराभ्याम् ।द्वारोन्मुखी चलयोक्त्रका ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ २ ॥

Segmented

सा भर्तुः अभ्यागमन-प्रतीक्षा गवाक्षम् आक्रम्य पयोधराभ्याम् द्वार-उन्मुखी हर्म्य-तलात् ललम्बे मुखेन तिर्यक्-नत-कुण्डलेन

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अभ्यागमन अभ्यागमन pos=n,comp=y
प्रतीक्षा प्रतीक्ष pos=a,g=f,c=1,n=s
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
पयोधराभ्याम् पयोधर pos=n,g=m,c=3,n=d
द्वार द्वार pos=n,comp=y
उन्मुखी उन्मुख pos=a,g=f,c=1,n=s
हर्म्य हर्म्य pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
ललम्बे लम्ब् pos=v,p=3,n=s,l=lit
मुखेन मुख pos=n,g=n,c=3,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
नत नम् pos=va,comp=y,f=part
कुण्डलेन कुण्डल pos=n,g=n,c=3,n=s