Original

नेच्छन्ति याः शोकम् अवाप्तुम् एवं श्रद्धातुम् अर्हन्ति न ता नराणाम् ।क्व चानुवृत्तिर् मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन ॥ १९ ॥

Segmented

ना इच्छन्ति याः शोकम् अवाप्तुम् एवम् श्रद्धातुम् अर्हन्ति न ता नराणाम् क्व च अनुवृत्तिः मयि सा अस्य पूर्वम् त्यागः क्व च अयम् जन-वत् क्षणेन

Analysis

Word Lemma Parse
ना pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
याः यद् pos=n,g=f,c=1,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
अवाप्तुम् अवाप् pos=vi
एवम् एवम् pos=i
श्रद्धातुम् श्रद्धा pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
pos=i
ता तद् pos=n,g=f,c=1,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
क्व क्व pos=i
pos=i
अनुवृत्तिः अनुवृत्ति pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
वत् वत् pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s