Original

लेकार्थम् आदर्शनम् अन्यचित्तो विभूषयन्त्य मम धारयित्वा ।बिभर्ति सोऽन्यस्य जनस्य तङ् चेन् नमोऽस्तु तस्मै चलसौहृदाय ॥ १८ ॥

Segmented

सेवा-अर्थम् आदर्शनम् अन्य-चित्तः विभूषयन्त्या मम धारयित्वा बिभर्ति सो ऽन्यस्य जनस्य तम् चेद् नमः ऽस्तु तस्मै चल-सौहृदाय

Analysis

Word Lemma Parse
सेवा सेवा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आदर्शनम् आदर्शन pos=n,g=n,c=2,n=s
अन्य अन्य pos=n,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
विभूषयन्त्या विभूषय् pos=va,g=f,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
धारयित्वा धारय् pos=vi
बिभर्ति भृ pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
नमः नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तस्मै तद् pos=n,g=m,c=4,n=s
चल चल pos=a,comp=y
सौहृदाय सौहृद pos=n,g=m,c=4,n=s