Original

भक्तिं स बुद्धं प्रति याम् अवोचत् तस्य प्रयातुं मयि सोपदेशः ।मुनौ प्रसादो यदि तस्य हि स्यान् मृत्योर् इवोग्राद् अनृताद् बिभीयात् ॥ १७ ॥

Segmented

भक्तिम् स बुद्धम् प्रति याम् अवोचत् तस्य प्रयातुम् मयि सो ऽपदेशः मुनौ प्रसादो यदि तस्य हि स्यात् मृत्योः इव उग्रात् अनृतात् बिभीयात्

Analysis

Word Lemma Parse
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बुद्धम् बुद्ध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
याम् यद् pos=n,g=f,c=2,n=s
अवोचत् वच् pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
प्रयातुम् प्रया pos=vi
मयि मद् pos=n,g=,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपदेशः अपदेश pos=n,g=m,c=1,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
यदि यदि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
इव इव pos=i
उग्रात् उग्र pos=a,g=m,c=5,n=s
अनृतात् अनृत pos=n,g=n,c=5,n=s
बिभीयात् भी pos=v,p=3,n=s,l=vidhilin