Original

रूपेण भावेन च मद्विशिष्ता प्रियेण दृष्टा नियतं ततोऽन्या ।तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं माम् अगमद् विहाय ॥ १६ ॥

Segmented

रूपेण भावेन च मद्-विशिष्टा प्रियेण दृष्टा नियतम् ततो ऽन्या तथा हि कृत्वा मयि मोघ-सान्त्वम् लग्नाम् सतीम् माम् आगमत् विहाय

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
भावेन भाव pos=n,g=m,c=3,n=s
pos=i
मद् मद् pos=n,comp=y
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
प्रियेण प्रिय pos=a,g=m,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
नियतम् नियतम् pos=i
ततो ततस् pos=i
ऽन्या अन्य pos=n,g=f,c=1,n=s
तथा तथा pos=i
हि हि pos=i
कृत्वा कृ pos=vi
मयि मद् pos=n,g=,c=7,n=s
मोघ मोघ pos=a,comp=y
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
लग्नाम् लग् pos=va,g=f,c=2,n=s,f=part
सतीम् सती pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
विहाय विहा pos=vi