Original

रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तम् ।तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात् ॥ १५ ॥

Segmented

रति-प्रियस्य प्रिय-वर्तिनः मे प्रियस्य नूनम् हृदयम् विरक्तम् तथा अपि रागो यदि तस्य हि स्यान् मद्-चित्त-रक्षी न स ना आगतः स्यात्

Analysis

Word Lemma Parse
रति रति pos=n,comp=y
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
विरक्तम् विरञ्ज् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
अपि अपि pos=i
रागो राग pos=n,g=m,c=1,n=s
यदि यदि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
चित्त चित्त pos=n,comp=y
रक्षी रक्षिन् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
ना pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin