Original

एष्याम्य् अनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञाम् ।कस्मान् नु हेतोर् दयितप्रतिज्ञः सोऽद्य प्रिय मे वितथप्रतिज्ञः ॥ १३ ॥

Segmented

एष्यामि अन् आश्यान-विशेषकायाम् त्वयि इति कृत्वा मयि ताम् प्रतिज्ञाम् कस्मात् नु हेतोः दयित-प्रतिज्ञः सो ऽद्य प्रियो मे वितथ-प्रतिज्ञः

Analysis

Word Lemma Parse
एष्यामि pos=v,p=1,n=s,l=lrt
अन् अन् pos=i
आश्यान आश्या pos=va,comp=y,f=part
विशेषकायाम् विशेषक pos=n,g=f,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
इति इति pos=i
कृत्वा कृ pos=vi
मयि मद् pos=n,g=,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
कस्मात् pos=n,g=m,c=5,n=s
नु नु pos=i
हेतोः हेतु pos=n,g=m,c=5,n=s
दयित दयित pos=a,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वितथ वितथ pos=a,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s