Original

सा स्त्रीस्वभावेन विचिन्त्य तत् तद् दृष्टानुरागेऽभिमुखेऽपि पत्यौ ।धर्माश्रिते तत्त्वम् अविन्दमाना संकल्प्य तत् तद् विललाप तत् तत् ॥ १२ ॥

Segmented

सा स्त्री-स्वभावेन विचिन्त्य तत् तत् दृष्ट-अनुरागे ऽभिमुखे ऽपि पत्यौ धर्म-आश्रिते तत्त्वम् अ विन्दमाना संकल्प्य तत् तत् विललाप तत् तत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
विचिन्त्य विचिन्तय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
अनुरागे अनुराग pos=n,g=m,c=7,n=s
ऽभिमुखे अभिमुख pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
पत्यौ पति pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
विन्दमाना विद् pos=va,g=f,c=1,n=s,f=part
संकल्प्य संकल्पय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s