Original

तस्या मुखं पद्मसपत्नभूतं पाणौ स्थितङ् पल्लवरागताम्रे ।छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्मम् इवोपरिष्टात् ॥ ११ ॥

Segmented

तस्याः मुखम् पद्म-सपत्न-भूतम् पाणौ स्थितम् पल्लव-राग-ताम्रे छाया-मयस्य अम्भसि पङ्कजस्य बभौ नतम् पद्मम् इव उपरिष्टात्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
पद्म पद्म pos=n,comp=y
सपत्न सपत्न pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
पाणौ पाणि pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
पल्लव पल्लव pos=n,comp=y
राग राग pos=n,comp=y
ताम्रे ताम्र pos=a,g=m,c=7,n=s
छाया छाया pos=n,comp=y
मयस्य मय pos=a,g=n,c=6,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
पङ्कजस्य पङ्कज pos=n,g=n,c=6,n=s
बभौ भा pos=v,p=3,n=s,l=lit
नतम् नम् pos=va,g=n,c=1,n=s,f=part
पद्मम् पद्म pos=n,g=n,c=1,n=s
इव इव pos=i
उपरिष्टात् उपरिष्टात् pos=i