Original

सा दुःखिता भर्तुर् अदर्शनेन कामेन कोपेन च दह्यमाना ।कृत्वा करे वक्त्रम् उपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ १० ॥

Segmented

सा दुःखिता भर्त्तुः अदर्शनेन कामेन कोपेन च दह्यमाना कृत्वा करे वक्त्रम् उपोपविष्टा चिन्ता-नदीम् शोक-जलाम् ततार

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
भर्त्तुः भर्तृ pos=n,g=m,c=6,n=s
अदर्शनेन अदर्शन pos=n,g=n,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
pos=i
दह्यमाना दह् pos=va,g=f,c=1,n=s,f=part
कृत्वा कृ pos=vi
करे कर pos=n,g=m,c=7,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
उपोपविष्टा उपोपविश् pos=va,g=f,c=1,n=s,f=part
चिन्ता चिन्ता pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
ततार तृ pos=v,p=3,n=s,l=lit