Original

ततो हृते भर्तरि गौरवेण प्रीतौ हृतायाम् अरतौ कृतायाम् ।तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ १ ॥

Segmented

ततो हृते भर्तरि गौरवेण प्रीतौ हृतायाम् अरतौ कृतायाम् तत्र एव हर्म्य-उपरि वर्तमाना न सुन्दरी सा एव तदा बभासे

Analysis

Word Lemma Parse
ततो ततस् pos=i
हृते हृ pos=va,g=m,c=7,n=s,f=part
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
गौरवेण गौरव pos=n,g=n,c=3,n=s
प्रीतौ प्रीति pos=n,g=f,c=7,n=s
हृतायाम् हृ pos=va,g=f,c=7,n=s,f=part
अरतौ अरति pos=n,g=f,c=7,n=s
कृतायाम् कृ pos=va,g=f,c=7,n=s,f=part
तत्र तत्र pos=i
एव एव pos=i
हर्म्य हर्म्य pos=n,comp=y
उपरि उपरि pos=i
वर्तमाना वृत् pos=va,g=f,c=1,n=s,f=part
pos=i
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
तदा तदा pos=i
बभासे भास् pos=v,p=3,n=s,l=lit