Original

परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् ।परस्पराश्लेषहृताण्गरागं परस्परं तन् मिथुनं जहार ॥ ९ ॥

Segmented

परस्पर-उद्वीक्षण-तत्पर-अक्षम् परस्पर-व्याहृत-सक्त-चित्तम् परस्पर-आश्लेष-हृत-अङ्गरागम् परस्परम् तत् मिथुनम् जहार

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
उद्वीक्षण उद्वीक्षण pos=n,comp=y
तत्पर तत्पर pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
व्याहृत व्याहृत pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
चित्तम् चित्त pos=n,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
आश्लेष आश्लेष pos=n,comp=y
हृत हृ pos=va,comp=y,f=part
अङ्गरागम् अङ्गराग pos=n,g=n,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit