Original

तां सुन्दरीं चेन् न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।द्वन्दं ध्रुवं तद् विकलं न शोभेतान्योन्यहीनाव् इव रात्रिचन्द्रौ ॥ ७ ॥

Segmented

ताम् सुन्दरीम् चेद् न लभेत नन्दः सा वा निषेवेत न तम् नत-भ्रूः द्वन्द्वम् ध्रुवम् तद्-विकलम् न शोभेत अन्योन्य-हीनौ इव रात्रि-चन्द्रौ

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सुन्दरीम् सुन्दरी pos=n,g=f,c=2,n=s
चेद् चेद् pos=i
pos=i
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
नन्दः नन्द pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वा वा pos=i
निषेवेत निषेव् pos=v,p=3,n=s,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नत नम् pos=va,comp=y,f=part
भ्रूः भ्रू pos=n,g=f,c=1,n=s
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
तद् तद् pos=n,comp=y
विकलम् विकल pos=a,g=n,c=1,n=s
pos=i
शोभेत शुभ् pos=v,p=3,n=s,l=vidhilin
अन्योन्य अन्योन्य pos=n,comp=y
हीनौ हा pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
रात्रि रात्रि pos=n,comp=y
चन्द्रौ चन्द्र pos=n,g=m,c=1,n=d