Original

सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश् च नन्दः ।अतीत्य मर्त्यान् अनुपेत्य देवान् सृष्टाव् अभूताम् इव भूतधात्रा ॥ ६ ॥

Segmented

सा देवता नन्दन-चारिणी इव कुलस्य नन्दी-जननः च नन्दः अतीत्य मर्त्यान् अन् उपेत्य देवान् सृष्टौ अभूताम् इव भूत-धात्रा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=1,n=s
नन्दन नन्दन pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
इव इव pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
नन्दी नन्दी pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
pos=i
नन्दः नन्द pos=n,g=m,c=1,n=s
अतीत्य अती pos=vi
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
अन् अन् pos=i
उपेत्य उपे pos=vi
देवान् देव pos=n,g=m,c=2,n=p
सृष्टौ सृष्टि pos=n,g=f,c=7,n=s
अभूताम् भू pos=v,p=3,n=d,l=lun
इव इव pos=i
भूत भूत pos=n,comp=y
धात्रा धातृ pos=n,g=m,c=3,n=s