Original

रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ ५ ॥

Segmented

रूपेण च अत्यन्त-मनोहरेण रूप-अनुरूपेण च चेष्टितेन मनुष्य-लोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
अत्यन्त अत्यन्त pos=a,comp=y
मनोहरेण मनोहर pos=a,g=n,c=3,n=s
रूप रूप pos=n,comp=y
अनुरूपेण अनुरूप pos=a,g=n,c=3,n=s
pos=i
चेष्टितेन चेष्टित pos=n,g=n,c=3,n=s
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
तदा तदा pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सुन्दरी सुन्दरी pos=n,g=f,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
नरेषु नर pos=n,g=m,c=7,n=p
नन्दः नन्द pos=n,g=m,c=1,n=s