Original

अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथागताभिमानम् ।दशबलम् अभितो विलम्बमानं ध्वजम् अनुयान इवैन्द्रम् अर्च्यमानम् ॥ ४६ ॥

Segmented

अथ स पथि ददर्श मुक्त-मानम् पितृ-नगरे ऽपि तथा गत-अभिमानम् दशबलम् अभितस् विलम्बमानम् ध्वजम् अनुयाने इव ऐन्द्रम् अर्च्यमानम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मुक्त मुच् pos=va,comp=y,f=part
मानम् मान pos=n,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तथा तथा pos=i
गत गम् pos=va,comp=y,f=part
अभिमानम् अभिमान pos=n,g=m,c=2,n=s
दशबलम् दशबल pos=n,g=m,c=2,n=s
अभितस् अभितस् pos=i
विलम्बमानम् विलम्ब् pos=va,g=m,c=2,n=s,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अनुयाने अनुयान pos=n,g=n,c=7,n=s
इव इव pos=i
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
अर्च्यमानम् अर्चय् pos=va,g=m,c=2,n=s,f=part