Original

ततः क्रमैर् दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर् भवेद् इति ।स्वजेय तां चैव विशेषकप्रियां कथं प्रियाम् आर्द्रविशेषकाम् इति ॥ ४५ ॥

Segmented

ततः क्रमैः दीर्घतमैः प्रचक्रमे कथम् नु यातो न गुरुः भवेत् इति स्वजेय ताम् च एव विशेषक-प्रियाम् कथम् प्रियाम् आर्द्र-विशेषकाम् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रमैः क्रम pos=n,g=m,c=3,n=p
दीर्घतमैः दीर्घतम pos=a,g=m,c=3,n=p
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
नु नु pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
स्वजेय स्वज् pos=v,p=1,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
विशेषक विशेषक pos=n,comp=y
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
कथम् कथम् pos=i
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
आर्द्र आर्द्र pos=a,comp=y
विशेषकाम् विशेषक pos=n,g=f,c=2,n=s
इति इति pos=i