Original

अदर्शनं तूपगतश् च तस्या हर्म्यात् ततश् चावततार तूर्णम् ।श्रुत्वा ततो नूपुरनिस्वनं स पुनर् ललम्बे हृदये गृहीतः ॥ ४३ ॥

Segmented

अदर्शनम् तु उपगतः च तस्या हर्म्यात् ततस् च अवततार तूर्णम् श्रुत्वा ततो नूपुर-निस्वनम् स पुनः ललम्बे हृदये गृहीतः

Analysis

Word Lemma Parse
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
तु तु pos=i
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
pos=i
तस्या तद् pos=n,g=f,c=6,n=s
हर्म्यात् हर्म्य pos=n,g=n,c=5,n=s
ततस् ततस् pos=i
pos=i
अवततार अवतृ pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
श्रुत्वा श्रु pos=vi
ततो ततस् pos=i
नूपुर नूपुर pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
ललम्बे लम्ब् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part