Original

तङ् गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनर् आचकर्ष ।सऽनिश्चयान् नापि ययौ न तस्थौ तुरंस् तरङ्गेष्व् इव राजहंसः ॥ ४२ ॥

Segmented

तम् गौरवम् बुद्ध-गतम् चकर्ष भार्या-अनुरागः पुनः आचकर्ष सो अनिश्चयात् न अपि ययौ न तस्थौ तुरन् तरंगेषु इव राजहंसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गौरवम् गौरव pos=a,g=m,c=2,n=s
बुद्ध बुद्ध pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
चकर्ष कृष् pos=v,p=3,n=s,l=lit
भार्या भार्या pos=n,comp=y
अनुरागः अनुराग pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आचकर्ष आकृष् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अनिश्चयात् अनिश्चय pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
ययौ या pos=v,p=3,n=s,l=lit
pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
तुरन् तुर् pos=va,g=m,c=1,n=s,f=part
तरंगेषु तरंग pos=n,g=m,c=7,n=p
इव इव pos=i
राजहंसः राजहंस pos=n,g=m,c=1,n=s