Original

दिदृक्षयाक्षिप्तमना मुनेस् तु नन्दः प्रयाणं प्रति तत्वरे च ।विवृत्तदृष्टिश् च शनैर् ययौ तां करीव पश्यन् स लडत्करेञुम् ॥ ४० ॥

Segmented

दिदृक्षया आक्षिप्त-मनाः मुनेः तु नन्दः प्रयाणम् प्रति तत्वरे च विवृत्त-दृष्टिः च शनैस् ययौ ताम् करी इव पश्यन् स लडत्-करेणुम्

Analysis

Word Lemma Parse
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
तु तु pos=i
नन्दः नन्द pos=n,g=m,c=1,n=s
प्रयाणम् प्रयाण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तत्वरे त्वर् pos=v,p=3,n=s,l=lit
pos=i
विवृत्त विवृत् pos=va,comp=y,f=part
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
pos=i
शनैस् शनैस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
करी करिन् pos=n,g=m,c=1,n=s
इव इव pos=i
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
लडत् लड् pos=va,comp=y,f=part
करेणुम् करेणु pos=n,g=f,c=2,n=s