Original

ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर् बभार ॥ ३८ ॥

Segmented

ततः स्तन-उद्वर्तित-चन्दनाभ्याम् मुक्तो भुजाभ्याम् न तु मानसेन विहाय वेषम् मदन-अनुरूपम् सत्कार-योग्यम् स वपुः बभार

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्तन स्तन pos=n,comp=y
उद्वर्तित उद्वर्तय् pos=va,comp=y,f=part
चन्दनाभ्याम् चन्दन pos=n,g=m,c=3,n=d
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
pos=i
तु तु pos=i
मानसेन मानस pos=n,g=n,c=3,n=s
विहाय विहा pos=vi
वेषम् वेष pos=n,g=m,c=2,n=s
मदन मदन pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
सत्कार सत्कार pos=n,comp=y
योग्यम् योग्य pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
बभार भृ pos=v,p=3,n=s,l=lit