Original

इत्य् एवम् उक्तश् च निपीडितश् च तयासवर्णस्वनया जगाद ।एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर् दूरगतो न मे सः ॥ ३७ ॥

Segmented

इति एवम् उक्तः च निपीडितः च तया सवर्ण-स्वनया जगाद एवम् करिष्यामि विमुञ्च चण्डि यावद् गुरुः दूर-गतः न मे सः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
pos=i
निपीडितः निपीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
तया तद् pos=n,g=f,c=3,n=s
सवर्ण सवर्ण pos=a,comp=y
स्वनया स्वन pos=n,g=f,c=3,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
चण्डि चण्ड pos=a,g=f,c=8,n=s
यावद् यावत् pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
दूर दूर pos=a,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
सः तद् pos=n,g=m,c=1,n=s