Original

अथाप्य् अनाश्यानविशेषकायां मय्य् एष्यसि त्वं त्वरितं ततस् त्वाम् ।निपीडयिष्यामि भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन ॥ ३६ ॥

Segmented

अथ अपि अन् आश्यान-विशेषकायाम् मयि एष्यसि त्वम् त्वरितम् ततस् त्वाम् निपीडयिष्यामि भुज-द्वयेन निर्भूषणेन आर्द्र-विलेपनेन

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
अन् अन् pos=i
आश्यान आश्या pos=va,comp=y,f=part
विशेषकायाम् विशेषक pos=n,g=f,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
एष्यसि pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वरितम् त्वरितम् pos=i
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निपीडयिष्यामि निपीडय् pos=v,p=1,n=s,l=lrt
भुज भुज pos=n,comp=y
द्वयेन द्वय pos=n,g=n,c=3,n=s
निर्भूषणेन निर्भूषण pos=a,g=n,c=3,n=s
आर्द्र आर्द्र pos=a,comp=y
विलेपनेन विलेपन pos=n,g=n,c=3,n=s