Original

सचेद् भवेस् त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयम् ।मुहुर्मुहुस् त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ ३५ ॥

Segmented

सचेद् भवेः त्वम् खलु दीर्घसूत्रो दण्डम् महान्तम् त्वयि पातयेयम् मुहुः मुहुः त्वाम् शयितम् कुचाभ्याम् विबोधयेयम् च न च आलपेयम्

Analysis

Word Lemma Parse
सचेद् सचेद् pos=i
भवेः भू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
खलु खलु pos=i
दीर्घसूत्रो दीर्घसूत्र pos=a,g=m,c=1,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पातयेयम् पातय् pos=v,p=1,n=s,l=vidhilin
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शयितम् शी pos=va,g=m,c=2,n=s,f=part
कुचाभ्याम् कुच pos=n,g=m,c=3,n=d
विबोधयेयम् विबोधय् pos=v,p=1,n=s,l=vidhilin
pos=i
pos=i
pos=i
आलपेयम् आलप् pos=v,p=1,n=s,l=vidhilin