Original

नाहं यियासोर् गुरुदर्शनार्थम् अर्हामि कर्तुं तव धर्मपीडाम् ।गच्छार्यपुत्रैहि च शीघ्रम् एव विशेषको यावद् अयङ् न शुष्कः ॥ ३४ ॥

Segmented

न अहम् यियासोः गुरु-दर्शन-अर्थम् अर्हामि कर्तुम् तव धर्म-पीडाम् गच्छ आर्य-पुत्र ऐहि च शीघ्रम् एव विशेषको यावत् अयम् न शुष्कः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यियासोः यियासु pos=a,g=m,c=6,n=s
गुरु गुरु pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
कर्तुम् कृ pos=vi
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
पीडाम् पीडा pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
आर्य आर्य pos=a,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
ऐहि pos=v,p=2,n=s,l=lot
pos=i
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
विशेषको विशेषक pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
शुष्कः शुष्क pos=a,g=m,c=1,n=s