Original

सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचोऽभ्युवाच ॥ ३३ ॥

Segmented

सा वेपमाना परिसस्वजे तम् शालम् लता वात-समीरिता इव ददर्श च अश्रु-प्लुत-लोल-नेत्रा दीर्घम् च निश्वस्य वचो ऽभ्युवाच

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
परिसस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शालम् शाल pos=n,g=m,c=2,n=s
लता लता pos=n,g=f,c=1,n=s
वात वात pos=n,comp=y
समीरिता समीरय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
अश्रु अश्रु pos=n,comp=y
प्लुत प्लु pos=va,comp=y,f=part
लोल लोल pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
pos=i
निश्वस्य निश्वस् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit