Original

कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।कर्तुं गमिष्यामि गुरौ प्रणामं माम् अभ्यनुज्ञातुम् इहार्हसीति ॥ ३२ ॥

Segmented

कृत्वा अञ्जलिम् मूर्धनि पद्म-कल्पम् ततः स कान्ताम् गमनम् ययाचे कर्तुम् गमिष्यामि गुरौ प्रणामम् माम् अभ्यनुज्ञातुम् इह अर्हसि इति

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
पद्म पद्म pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
ययाचे याच् pos=v,p=3,n=s,l=lit
कर्तुम् कृ pos=vi
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
गुरौ गुरु pos=n,g=m,c=7,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i