Original

अनुग्रहायास्य जनस्य शङ्के गुरुर् गृहं नो भगवान् प्रविष्टः ।भिक्षाम् अलब्ध्वा गिरम् आसनं वा सून्याद् अरण्याद् इव याति भूयः ॥ ३० ॥

Segmented

अनुग्रहाय अस्य जनस्य शङ्के गुरुः गृहम् नो भगवान् प्रविष्टः भिक्षाम् अ लब्ध्वा गिरम् आसनम् वा शून्यात् अरण्यात् इव याति भूयः

Analysis

Word Lemma Parse
अनुग्रहाय अनुग्रह pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
गुरुः गुरु pos=n,g=m,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
pos=i
लब्ध्वा लभ् pos=vi
गिरम् गिर् pos=n,g=f,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
वा वा pos=i
शून्यात् शून्य pos=a,g=n,c=5,n=s
अरण्यात् अरण्य pos=n,g=n,c=5,n=s
इव इव pos=i
याति या pos=v,p=3,n=s,l=lat
भूयः भूयस् pos=i