Original

लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।दीप्त्या च मानेन च भामिनीति यतो बभाषे त्रिविधेन नाम्ना ॥ ३ ॥

Segmented

लक्ष्म्या च रूपेण च सुन्दरी इति स्तम्भेन गर्वेण च मानिनी इति दीप्त्या च मानेन च भामिनी इति यातो बभाषे त्रिविधेन नाम्ना

Analysis

Word Lemma Parse
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
सुन्दरी सुन्दरी pos=n,g=f,c=1,n=s
इति इति pos=i
स्तम्भेन स्तम्भ pos=n,g=m,c=3,n=s
गर्वेण गर्व pos=n,g=m,c=3,n=s
pos=i
मानिनी मानिनी pos=n,g=f,c=1,n=s
इति इति pos=i
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
pos=i
मानेन मान pos=n,g=n,c=3,n=s
pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
इति इति pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
बभाषे भाष् pos=v,p=3,n=s,l=lit
त्रिविधेन त्रिविध pos=a,g=n,c=3,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s