Original

सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश् च ।नन्दस्य तस्थौ पुरतो विवक्षुस् तदाज्ञया चेति तदाचचक्षे ॥ २९ ॥

Segmented

सा गौरवम् तत्र विचार्य भर्तुः स्वया च भक्त्या आर्हतया अर्हतस् च नन्दस्य तस्थौ पुरतो विवक्षुः तद्-आज्ञया च इति तत् आचचक्षे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
विचार्य विचारय् pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
स्वया स्व pos=a,g=f,c=3,n=s
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
आर्हतया आर्हत pos=a,g=f,c=3,n=s
अर्हतस् अर्हतस् pos=i
pos=i
नन्दस्य नन्द pos=n,g=m,c=6,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
पुरतो पुरतस् pos=i
विवक्षुः विवक्षु pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit