Original

का चित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।विनिष्पतन्तं सुगतं ददर्श पयोदगर्भाद् इव दीप्तम् अर्कम् ॥ २८ ॥

Segmented

काचित् स्थिता तत्र तु हर्म्य-पृष्ठे गवाक्ष-पक्षे प्रणिधाय चक्षुः विनिष्पतन्तम् सुगतम् ददर्श पयोद-गर्भात् इव दीप्तम् अर्कम्

Analysis

Word Lemma Parse
काचित् कश्चित् pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
तु तु pos=i
हर्म्य हर्म्य pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
गवाक्ष गवाक्ष pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
प्रणिधाय प्रणिधा pos=vi
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
विनिष्पतन्तम् विनिष्पत् pos=va,g=m,c=2,n=s,f=part
सुगतम् सुगत pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पयोद पयोद pos=n,comp=y
गर्भात् गर्भ pos=n,g=m,c=5,n=s
इव इव pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अर्कम् अर्क pos=n,g=m,c=2,n=s