Original

तस्मिन् गृहे भर्तुर् अतश् चरन्त्यः क्रीडानुरूपं ललितं नियोगम् ।काश् चिन् न बुद्धं ददृशुर् युवत्यो बुद्धस्य वैषा नियतङ् मनीषा ॥ २७ ॥

Segmented

तस्मिन् गृहे भर्तुः अतस् चरन्त्यः क्रीडा-अनुरूपम् ललितम् नियोगम् काश्चिद् न बुद्धम् ददृशुः युवत्यः बुद्धस्य वा एषा नियतम् मनीषा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अतस् अतस् pos=i
चरन्त्यः चर् pos=va,g=f,c=1,n=p,f=part
क्रीडा क्रीडा pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
ललितम् लल् pos=va,g=m,c=2,n=s,f=part
नियोगम् नियोग pos=n,g=m,c=2,n=s
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
pos=i
बुद्धम् बुद्ध pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
युवत्यः युवति pos=n,g=f,c=1,n=p
बुद्धस्य बुद्ध pos=n,g=m,c=6,n=s
वा वा pos=i
एषा एतद् pos=n,g=f,c=1,n=s
नियतम् नियतम् pos=i
मनीषा मनीषा pos=n,g=f,c=1,n=s