Original

का चित् पिपेषाङ्गविलेपनं हि वासोऽङ्गना का चिद् अवासयच् च ।अयोजयत् स्नानविधिं तथान्या जग्रन्थुर् अन्याः सुरभीः स्रजश् च ॥ २६ ॥

Segmented

काचित् पिपेष अङ्ग-विलेपनम् हि वासो ऽङ्गना काचिद् अवासयत् च अयोजयत् स्नान-विधिम् तथा अन्या जग्रन्थुः अन्याः सुरभीः स्रजः च

Analysis

Word Lemma Parse
काचित् कश्चित् pos=n,g=f,c=1,n=s
पिपेष पिष् pos=v,p=3,n=s,l=lit
अङ्ग अङ्ग pos=n,comp=y
विलेपनम् विलेपन pos=n,g=n,c=2,n=s
हि हि pos=i
वासो वासस् pos=n,g=n,c=2,n=s
ऽङ्गना अङ्गना pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अवासयत् वासय् pos=v,p=3,n=s,l=lan
pos=i
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
स्नान स्नान pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
तथा तथा pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
जग्रन्थुः ग्रन्थ् pos=v,p=3,n=p,l=lit
अन्याः अन्य pos=n,g=f,c=1,n=p
सुरभीः सुरभि pos=a,g=f,c=2,n=p
स्रजः स्रज् pos=n,g=f,c=2,n=p
pos=i