Original

अवाङ्मुखो निष्प्रणयश् च तस्थौ भ्रातु गृहेऽन्यस्य गृहे यथैव ।तस्माद् अथो प्रेष्यजनप्रमादाद् भिक्षाम् अलब्धैव पुनर् जगाम ॥ २५ ॥

Segmented

अवाङ्मुखो निष्प्रणयः च तस्थौ भ्रातुः गृहे ऽन्यस्य गृहे यथा एव तस्मात् अथो प्रेष्य-जन-प्रमादात् भिक्षाम् अ लब्ध्वा एव पुनः जगाम

Analysis

Word Lemma Parse
अवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
निष्प्रणयः निष्प्रणय pos=a,g=m,c=1,n=s
pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
यथा यथा pos=i
एव एव pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
अथो अथो pos=i
प्रेष्य प्रेष्य pos=n,comp=y
जन जन pos=n,comp=y
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
pos=i
लब्ध्वा लभ् pos=vi
एव एव pos=i
पुनः पुनर् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit