Original

विमानकल्पे स विमानगर्भे ततस् तथा चैव नन्दन नन्दः ।तथागतश् चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म ॥ २४ ॥

Segmented

विमान-कल्पे स विमान-गर्भे ततस् तथा च एव ननन्द नन्दः तथागतः च आगत-भैक्ष-कालः भैक्षाय तस्य प्रविवेश वेश्म

Analysis

Word Lemma Parse
विमान विमान pos=n,comp=y
कल्पे कल्प pos=a,g=m,c=7,n=s
pos=i
विमान विमान pos=n,comp=y
गर्भे गर्भ pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
तथा तथा pos=i
pos=i
एव एव pos=i
ननन्द नन्द् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s
तथागतः तथागत pos=n,g=m,c=1,n=s
pos=i
आगत आगम् pos=va,comp=y,f=part
भैक्ष भैक्ष pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
भैक्षाय भैक्ष pos=n,g=n,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
वेश्म वेश्मन् pos=n,g=n,c=2,n=s