Original

तत् कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् इवारविन्दम् ।नन्दः प्रियाया मुखम् ईक्षमाणो भूयः प्रियानन्दकरो बभूव ॥ २३ ॥

Segmented

तत्-कुण्डल-आदष्ट-विशेष-कान्तम् कारण्डव-क्लिष्टम् इव अरविन्दम् नन्दः प्रियाया मुखम् ईक्षमाणः भूयः प्रिय-आनन्द-करः बभूव

Analysis

Word Lemma Parse
तत् तद् pos=n,comp=y
कुण्डल कुण्डल pos=n,comp=y
आदष्ट आदंश् pos=va,comp=y,f=part
विशेष विशेष pos=n,comp=y
कान्तम् कान्त pos=a,g=n,c=2,n=s
कारण्डव कारण्डव pos=n,comp=y
क्लिष्टम् क्लिश् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अरविन्दम् अरविन्द pos=n,g=n,c=2,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
प्रियाया प्रिया pos=n,g=f,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
ईक्षमाणः ईक्ष् pos=va,g=m,c=1,n=s,f=part
भूयः भूयस् pos=i
प्रिय प्रिय pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit