Original

नन्दस् ततो दर्पणम् आदरेण बिभ्रत् तदामण्डनसाक्षिभूतम् ।विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श ॥ २२ ॥

Segmented

नन्दः ततस् दर्पणम् आदरेण बिभ्रत् तद्-आमण्डन-साक्षि-भूतम् विशेषक-अवेक्षण-केकर-अक्षः लडत् प्रियाया वदनम् ददर्श

Analysis

Word Lemma Parse
नन्दः नन्द pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
दर्पणम् दर्पण pos=n,g=m,c=2,n=s
आदरेण आदर pos=n,g=m,c=3,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
आमण्डन आमण्डन pos=n,comp=y
साक्षि साक्षिन् pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
विशेषक विशेषक pos=n,comp=y
अवेक्षण अवेक्षण pos=n,comp=y
केकर केकर pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
लडत् लड् pos=va,g=n,c=2,n=s,f=part
प्रियाया प्रिया pos=n,g=f,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit