Original

तस्या मुखङ् तत् सतमालपत्त्रङ् ताम्राधरौष्ठं चिकुरायताक्षम् ।रक्ताधिकाग्रं पतितद्विरेफङ् सशैवलङ् पद्मम् इवाबभासे ॥ २१ ॥

Segmented

तस्या मुखम् तत् स तमाल-पत्रम् ताम्र-अधर-ओष्ठम् चिकुर-आयत-अक्षम् रक्त-अधिक-अग्रम् पतित-द्विरेफम् स शैवलम् पद्मम् इव आबभासे

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तमाल तमाल pos=n,comp=y
पत्रम् पत्त्र pos=n,g=n,c=1,n=s
ताम्र ताम्र pos=a,comp=y
अधर अधर pos=n,comp=y
ओष्ठम् ओष्ठ pos=n,g=n,c=1,n=s
चिकुर चिकुर pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=n,c=1,n=s
रक्त रक्त pos=a,comp=y
अधिक अधिक pos=a,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
पतित पत् pos=va,comp=y,f=part
द्विरेफम् द्विरेफ pos=n,g=n,c=1,n=s
pos=i
शैवलम् शैवल pos=n,g=n,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
इव इव pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit