Original

पत्युस् ततो दर्पणसक्तपाणेर् मुहुर्मुहुर् वक्त्रम् अवेक्षमाणा ।तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ २० ॥

Segmented

पत्युः ततस् दर्पण-सक्त-पाणेः मुहुः मुहुः वक्त्रम् अवेक्षमाणा तमाल-पत्र-आर्द्र-तले कपोले समापयामास विशेषकम् तत्

Analysis

Word Lemma Parse
पत्युः पति pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
दर्पण दर्पण pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
पाणेः पाणि pos=n,g=m,c=6,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
अवेक्षमाणा अवेक्ष् pos=va,g=f,c=1,n=s,f=part
तमाल तमाल pos=n,comp=y
पत्र पत्त्र pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
तले तल pos=n,g=m,c=7,n=s
कपोले कपोल pos=n,g=m,c=7,n=s
समापयामास समापय् pos=v,p=3,n=s,l=lit
विशेषकम् विशेषक pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s