Original

स चक्रवाक्येव हि चक्रवाकस् तया समेतः प्रियया प्रियार्हः ।नाचिन्तयद् वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मम् ॥ २ ॥

Segmented

स चक्रवाक्या इव हि चक्रवाकः तया समेतः प्रियया प्रिय-अर्हः ना अचिन्तयत् वैश्रमणम् न शक्रम् तद्-स्थान-हेतोः कुत एव धर्मम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्रवाक्या चक्रवाकी pos=n,g=f,c=3,n=s
इव इव pos=i
हि हि pos=i
चक्रवाकः चक्रवाक pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
समेतः समे pos=va,g=m,c=1,n=s,f=part
प्रियया प्रिय pos=a,g=f,c=3,n=s
प्रिय प्रिय pos=a,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
ना pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
वैश्रमणम् वैश्रमण pos=a,g=m,c=2,n=s
pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
स्थान स्थान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कुत कुतस् pos=i
एव एव pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s