Original

सा तं स्तनोद्वर्तितहारष्टिर् उत्थापयाम् आस निपीड्य दोर्भ्याम् ।कथं कृतोऽसीति जहास चोच्चैर् मुखेन साचीकृतकुण्डलेन ॥ १९ ॥

Segmented

सा तम् स्तन-उद्वर्तित-हार-यष्टिः उत्थापयामास निपीड्य दोर्भ्याम् कथम् कृतो असि इति जहास च उच्चैस् मुखेन साचीकृत-कुण्डलेन

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्तन स्तन pos=n,comp=y
उद्वर्तित उद्वर्तय् pos=va,comp=y,f=part
हार हार pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
निपीड्य निपीडय् pos=vi
दोर्भ्याम् दोस् pos=n,g=n,c=3,n=d
कथम् कथम् pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
जहास हस् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
मुखेन मुख pos=n,g=n,c=3,n=s
साचीकृत साचीकृत pos=a,comp=y
कुण्डलेन कुण्डल pos=n,g=n,c=3,n=s