Original

स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे ।सुवर्णवेद्याम् अनिलावभग्नः पुष्पातिभाराद् इव नागवृक्षः ॥ १८ ॥

Segmented

स मुक्त-पुष्प-उन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रिय-कृत् बभासे सुवर्ण-वेद्याम् अनिल-अवभग्नः पुष्प-अतिभारात् इव नागवृक्षः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
उन्मिषितेन उन्मिष् pos=va,g=m,c=3,n=s,f=part
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
ततः ततस् pos=i
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
सुवर्ण सुवर्ण pos=n,comp=y
वेद्याम् वेदि pos=n,g=f,c=7,n=s
अनिल अनिल pos=n,comp=y
अवभग्नः अवभञ्ज् pos=va,g=m,c=1,n=s,f=part
पुष्प पुष्प pos=n,comp=y
अतिभारात् अतिभार pos=n,g=m,c=5,n=s
इव इव pos=i
नागवृक्षः नागवृक्ष pos=n,g=m,c=1,n=s